Original

विदर्भराजदुहिता दमयन्तीति विश्रुता ।रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः ॥ १९ ॥

Segmented

विदर्भ-राज-दुहिता दमयन्ती इति विश्रुता रूपेण समतिक्रान्ता पृथिव्याम् सर्व-योषितः

Analysis

Word Lemma Parse
विदर्भ विदर्भ pos=n,comp=y
राज राजन् pos=n,comp=y
दुहिता दुहितृ pos=n,g=f,c=1,n=s
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
इति इति pos=i
विश्रुता विश्रु pos=va,g=f,c=1,n=s,f=part
रूपेण रूप pos=n,g=n,c=3,n=s
समतिक्रान्ता समतिक्रम् pos=va,g=f,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
सर्व सर्व pos=n,comp=y
योषितः योषित् pos=n,g=f,c=2,n=p