Original

एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत ।शृणु मे भगवन्येन न दृश्यन्ते महीक्षितः ॥ १८ ॥

Segmented

एवम् उक्तस् तु शक्रेण नारदः प्रत्यभाषत शृणु मे भगवन् येन न दृश्यन्ते महीक्षितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
नारदः नारद pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
येन येन pos=i
pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
महीक्षितः महीक्षित् pos=n,g=m,c=1,n=p