Original

क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तानहम् ।आगच्छतो महीपालानतिथीन्दयितान्मम ॥ १७ ॥

Segmented

क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तान् अहम् आगच्छतो महीपालान् अतिथीन् दयितान् मम

Analysis

Word Lemma Parse
क्व क्व pos=i
नु नु pos=i
ते तद् pos=n,g=m,c=1,n=p
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
pos=i
हि हि pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
आगच्छतो आगम् pos=va,g=m,c=2,n=p,f=part
महीपालान् महीपाल pos=n,g=m,c=2,n=p
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
दयितान् दयित pos=a,g=m,c=2,n=p
मम मद् pos=n,g=,c=6,n=s