Original

शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः ।अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक् ॥ १६ ॥

Segmented

शस्त्रेण निधनम् काले ये गच्छन्ति अ पराङ्मुखाः अयम् लोको ऽक्षयस् तेषाम् यथा एव मम कामधुक्

Analysis

Word Lemma Parse
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
काले काल pos=n,g=m,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
pos=i
पराङ्मुखाः पराङ्मुख pos=a,g=m,c=1,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
ऽक्षयस् अक्षय pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
यथा यथा pos=i
एव एव pos=i
मम मद् pos=n,g=,c=6,n=s
कामधुक् कामदुह् pos=n,g=,c=1,n=s