Original

बृहदश्व उवाच ।नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा ।धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः ॥ १५ ॥

Segmented

बृहदश्व उवाच नारदस्य वचः श्रुत्वा पप्रच्छ बल-वृत्र-हा धर्म-ज्ञाः पृथिवीपालास् त्यक्त-जीवित-योधिनः

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नारदस्य नारद pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
बल बल pos=n,comp=y
वृत्र वृत्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
पृथिवीपालास् पृथिवीपाल pos=n,g=m,c=1,n=p
त्यक्त त्यज् pos=va,comp=y,f=part
जीवित जीवित pos=n,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p