Original

नारद उवाच ।आवयोः कुशलं देव सर्वत्रगतमीश्वर ।लोके च मघवन्कृत्स्ने नृपाः कुशलिनो विभो ॥ १४ ॥

Segmented

नारद उवाच आवयोः कुशलम् देव सर्वत्रगतम् ईश्वर लोके च मघवन् कृत्स्ने नृपाः कुशलिनो विभो

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आवयोः मद् pos=n,g=,c=6,n=d
कुशलम् कुशल pos=n,g=n,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
सर्वत्रगतम् सर्वत्रगत pos=a,g=n,c=1,n=s
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
लोके लोक pos=n,g=m,c=7,n=s
pos=i
मघवन् मघवन् pos=n,g=m,c=8,n=s
कृत्स्ने कृत्स्न pos=a,g=m,c=7,n=s
नृपाः नृप pos=n,g=m,c=1,n=p
कुशलिनो कुशलिन् pos=a,g=m,c=1,n=p
विभो विभु pos=a,g=m,c=8,n=s