Original

तावर्चित्वा सहस्राक्षस्ततः कुशलमव्ययम् ।पप्रच्छानामयं चापि तयोः सर्वगतं विभुः ॥ १३ ॥

Segmented

तौ अर्चित्वा सहस्राक्षस् ततः कुशलम् अव्ययम् पप्रच्छ अनामयम् च अपि तयोः सर्व-गतम् विभुः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
अर्चित्वा अर्च् pos=vi
सहस्राक्षस् सहस्राक्ष pos=n,g=m,c=1,n=s
ततः ततस् pos=i
कुशलम् कुशल pos=n,g=n,c=2,n=s
अव्ययम् अव्यय pos=a,g=n,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
अनामयम् अनामय pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
तयोः तद् pos=n,g=m,c=6,n=d
सर्व सर्व pos=n,comp=y
गतम् गम् pos=va,g=n,c=2,n=s,f=part
विभुः विभु pos=a,g=m,c=1,n=s