Original

हस्त्यश्वरथघोषेण नादयन्तो वसुंधराम् ।विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलंकृतैः ॥ १० ॥

Segmented

हस्ति-अश्व-रथ-घोषेण नादयन्तो वसुंधराम् विचित्र-माल्य-आभरणैः बलैः दृश्यैः सु अलंकृतैः

Analysis

Word Lemma Parse
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
नादयन्तो नादय् pos=va,g=m,c=1,n=p,f=part
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
विचित्र विचित्र pos=a,comp=y
माल्य माल्य pos=n,comp=y
आभरणैः आभरण pos=n,g=n,c=3,n=p
बलैः बल pos=n,g=n,c=3,n=p
दृश्यैः दृश्य pos=a,g=n,c=3,n=p
सु सु pos=i
अलंकृतैः अलंकृ pos=va,g=n,c=3,n=p,f=part