Original

बृहदश्व उवाच ।दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत ।तदा प्रभृति नस्वस्था नलं प्रति बभूव सा ॥ १ ॥

Segmented

बृहदश्व उवाच दमयन्ती तु तत् श्रुत्वा वचो हंसस्य भारत तदा प्रभृति न स्वस्था नलम् प्रति बभूव सा

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
हंसस्य हंस pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
तदा तदा pos=i
प्रभृति प्रभृति pos=i
pos=i
स्वस्था स्वस्थ pos=a,g=f,c=1,n=s
नलम् नल pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
बभूव भू pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s