Original

अथैतदेवं न करोषि राजन्ध्रुवं कुरूणां भविता विनाशः ।न हि क्रुद्धो भीमसेनोऽर्जुनो वा शेषं कुर्याच्छात्रवाणामनीके ॥ ९ ॥

Segmented

अथ एतत् एवम् न करोषि राजन् ध्रुवम् कुरूणाम् भविता विनाशः न हि क्रुद्धो भीमसेनो ऽर्जुनो वा शेषम् कुर्यात् शात्रवानाम् अनीके

Analysis

Word Lemma Parse
अथ अथ pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
pos=i
करोषि कृ pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
ध्रुवम् ध्रुवम् pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
भविता भवितृ pos=a,g=m,c=1,n=s
विनाशः विनाश pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
वा वा pos=i
शेषम् शेष pos=n,g=m,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
शात्रवानाम् शात्रव pos=n,g=m,c=6,n=p
अनीके अनीक pos=n,g=n,c=7,n=s