Original

एतत्कार्यं तव सर्वप्रधानं तेषां तुष्टिः शकुनेश्चावमानः ।एवं शेषं यदि पुत्रेषु ते स्यादेतद्राजंस्त्वरमाणः कुरुष्व ॥ ८ ॥

Segmented

एतत् कार्यम् तव सर्व-प्रधानम् तेषाम् तुष्टिः शकुनेः च अवमानः एवम् शेषम् यदि पुत्रेषु ते स्याद् एतद् राजंस् त्वरमाणः कुरुष्व

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
तव त्वद् pos=n,g=,c=6,n=s
सर्व सर्व pos=n,comp=y
प्रधानम् प्रधान pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तुष्टिः तुष्टि pos=n,g=f,c=1,n=s
शकुनेः शकुनि pos=n,g=m,c=6,n=s
pos=i
अवमानः अवमान pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
शेषम् शेष pos=n,g=n,c=1,n=s
यदि यदि pos=i
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
ते त्वद् pos=n,g=,c=4,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
एतद् एतद् pos=n,g=n,c=2,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
कुरुष्व कृ pos=v,p=2,n=s,l=lot