Original

तद्वै सर्वं पाण्डुपुत्रा लभन्तां यत्तद्राजन्नतिसृष्टं त्वयासीत् ।एष धर्मः परमो यत्स्वकेन राजा तुष्येन्न परस्वेषु गृध्येत् ॥ ७ ॥

Segmented

तद् वै सर्वम् पाण्डु-पुत्राः लभन्ताम् यत् तद् राजन्न् अतिसृष्टम् त्वया आसीत् एष धर्मः परमो यत् स्वकेन राजा तुष्येन् न पर-स्वेषु गृध्येत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वै वै pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
लभन्ताम् लभ् pos=v,p=3,n=p,l=lot
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अतिसृष्टम् अतिसृज् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
परमो परम pos=a,g=m,c=1,n=s
यत् यत् pos=i
स्वकेन स्वक pos=n,g=n,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तुष्येन् तुष् pos=v,p=3,n=s,l=vidhilin
pos=i
पर पर pos=n,comp=y
स्वेषु स्व pos=n,g=n,c=7,n=p
गृध्येत् गृध् pos=v,p=3,n=s,l=vidhilin