Original

एतस्य ते दुष्प्रणीतस्य राजञ्शेषस्याहं परिपश्याम्युपायम् ।यथा पुत्रस्तव कौरव्य पापान्मुक्तो लोके प्रतितिष्ठेत साधु ॥ ६ ॥

Segmented

एतस्य ते दुष्प्रणीतस्य राजञ् शेषस्य अहम् परिपश्याम्य् उपायम् यथा पुत्रस् तव कौरव्य पापान् मुक्तो लोके प्रतितिष्ठेत साधु

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुष्प्रणीतस्य दुष्प्रणीत pos=a,g=m,c=6,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शेषस्य शेष pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
परिपश्याम्य् परिपश् pos=v,p=1,n=s,l=lat
उपायम् उपाय pos=n,g=m,c=2,n=s
यथा यथा pos=i
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
पापान् पाप pos=n,g=n,c=5,n=s
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
प्रतितिष्ठेत प्रतिष्ठा pos=v,p=3,n=s,l=vidhilin
साधु साधु pos=a,g=n,c=2,n=s