Original

स वै धर्मो विप्रलुप्तः सभायां पापात्मभिः सौबलेयप्रधानैः ।आहूय कुन्तीसुतमक्षवत्यां पराजैषीत्सत्यसंधं सुतस्ते ॥ ५ ॥

Segmented

स वै धर्मो विप्रलुप्तः सभायाम् पाप-आत्मभिः सौबलेय-प्रधानैः आहूय कुन्ती-सुतम् अक्षवत्याम् पराजैषीत् सत्य-संधम् सुतस् ते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
विप्रलुप्तः विप्रलुप् pos=va,g=m,c=1,n=s,f=part
सभायाम् सभा pos=n,g=f,c=7,n=s
पाप पाप pos=a,comp=y
आत्मभिः आत्मन् pos=n,g=m,c=3,n=p
सौबलेय सौबलेय pos=n,comp=y
प्रधानैः प्रधान pos=n,g=m,c=3,n=p
आहूय आह्वा pos=vi
कुन्ती कुन्ती pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
अक्षवत्याम् अक्षवती pos=n,g=f,c=7,n=s
पराजैषीत् पराजि pos=v,p=3,n=s,l=lun
सत्य सत्य pos=a,comp=y
संधम् संधा pos=n,g=m,c=2,n=s
सुतस् सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s