Original

विदुर उवाच ।त्रिवर्गोऽयं धर्ममूलो नरेन्द्र राज्यं चेदं धर्ममूलं वदन्ति ।धर्मे राजन्वर्तमानः स्वशक्त्या पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च ॥ ४ ॥

Segmented

विदुर उवाच त्रिवर्गो ऽयम् धर्म-मूलः नर-इन्द्र राज्यम् च इदम् धर्म-मूलम् वदन्ति धर्मे राजन् वर्तमानः स्व-शक्त्या पुत्रान् सर्वान् पाहि कुन्ती-सुतान् च

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्रिवर्गो त्रिवर्ग pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
धर्मे धर्म pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वर्तमानः वृत् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पाहि पा pos=v,p=2,n=s,l=lot
कुन्ती कुन्ती pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
pos=i