Original

एवं गते विदुर यदद्य कार्यं पौराश्चेमे कथमस्मान्भजेरन् ।ते चाप्यस्मान्नोद्धरेयुः समूलान्न कामये तांश्च विनश्यमानान् ॥ ३ ॥

Segmented

एवम् गते विदुर यद् अद्य कार्यम् पौराः च इमे कथम् अस्मान् भजेरन् ते च अपि अस्मान् न उद्धरेयुः समूलान् न कामये तांः च विनश्यमानान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
गते गम् pos=va,g=n,c=7,n=s,f=part
विदुर विदुर pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
पौराः पौर pos=n,g=m,c=1,n=p
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
भजेरन् भज् pos=v,p=3,n=p,l=vidhilin
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
pos=i
उद्धरेयुः उद्धृ pos=v,p=3,n=p,l=vidhilin
समूलान् समूल pos=a,g=m,c=2,n=p
pos=i
कामये कामय् pos=v,p=1,n=s,l=lat
तांः तद् pos=n,g=m,c=2,n=p
pos=i
विनश्यमानान् विनश् pos=va,g=m,c=2,n=p,f=part