Original

वैशंपायन उवाच ।एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्यदन्तर्वेश्म सहसोत्थाय राजन् ।नेदमस्तीत्यथ विदुरो भाषमाणः संप्राद्रवद्यत्र पार्था बभूवुः ॥ २० ॥

Segmented

वैशम्पायन उवाच एतावद् उक्त्वा धृतराष्ट्रो ऽन्वपद्यद् अन्तर्वेश्म सहसा उत्थाय राजन् न इदम् अस्ति इति अथ विदुरो भाषमाणः सम्प्राद्रवद् यत्र पार्था बभूवुः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वपद्यद् अनुपद् pos=v,p=3,n=s,l=lan
अन्तर्वेश्म अन्तर्वेश्मन् pos=n,g=n,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
उत्थाय उत्था pos=vi
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
अथ अथ pos=i
विदुरो विदुर pos=n,g=m,c=1,n=s
भाषमाणः भाष् pos=va,g=m,c=1,n=s,f=part
सम्प्राद्रवद् सम्प्रद्रु pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
पार्था पार्थ pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit