Original

प्रज्ञा च ते भार्गवस्येव शुद्धा धर्मं च त्वं परमं वेत्थ सूक्ष्मम् ।समश्च त्वं संमतः कौरवाणां पथ्यं चैषां मम चैव ब्रवीहि ॥ २ ॥

Segmented

प्रज्ञा च ते भार्गवस्य इव शुद्धा धर्मम् च त्वम् परमम् वेत्थ सूक्ष्मम् समः च त्वम् संमतः कौरवाणाम् पथ्यम् च एषाम् मम च एव ब्रवीहि

Analysis

Word Lemma Parse
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
भार्गवस्य भार्गव pos=n,g=m,c=6,n=s
इव इव pos=i
शुद्धा शुद्ध pos=a,g=f,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
परमम् परम pos=a,g=m,c=2,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
सूक्ष्मम् सूक्ष्म pos=a,g=m,c=2,n=s
समः सम pos=n,g=m,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
पथ्यम् पथ्य pos=a,g=n,c=2,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot