Original

असंशयं तेऽपि ममैव पुत्रा दुर्योधनस्तु मम देहात्प्रसूतः ।स्वं वै देहं परहेतोस्त्यजेति को नु ब्रूयात्समतामन्ववेक्षन् ॥ १८ ॥

Segmented

असंशयम् ते ऽपि मे एव पुत्रा दुर्योधनस् तु मम देहात् प्रसूतः स्वम् वै देहम् पर-हेतोः त्यज इति को नु ब्रूयात् समताम् अन्ववेक्षन्

Analysis

Word Lemma Parse
असंशयम् असंशय pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
पुत्रा पुत्र pos=n,g=m,c=1,n=p
दुर्योधनस् दुर्योधन pos=n,g=m,c=1,n=s
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
देहात् देह pos=n,g=n,c=5,n=s
प्रसूतः प्रसू pos=va,g=m,c=1,n=s,f=part
स्वम् स्व pos=a,g=n,c=2,n=s
वै वै pos=i
देहम् देह pos=n,g=n,c=2,n=s
पर पर pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
इति इति pos=i
को pos=n,g=m,c=1,n=s
नु नु pos=i
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
समताम् समता pos=n,g=f,c=2,n=s
अन्ववेक्षन् अन्ववेक्ष् pos=va,g=m,c=1,n=s,f=part