Original

इदं त्विदानीं कुत एव निश्चितं तेषामर्थे पाण्डवानां यदात्थ ।तेनाद्य मन्ये नासि हितो ममेति कथं हि पुत्रं पाण्डवार्थे त्यजेयम् ॥ १७ ॥

Segmented

इदम् तु इदानीम् कुत एव निश्चितम् तेषाम् अर्थे पाण्डवानाम् यद् आत्थ तेन अद्य मन्ये न असि हितो मे इति कथम् हि पुत्रम् पाण्डव-अर्थे त्यजेयम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
इदानीम् इदानीम् pos=i
कुत कुतस् pos=i
एव एव pos=i
निश्चितम् निश्चि pos=va,g=n,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
अर्थे अर्थ pos=n,g=m,c=7,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
यद् यद् pos=n,g=n,c=2,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit
तेन तद् pos=n,g=n,c=3,n=s
अद्य अद्य pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
असि अस् pos=v,p=2,n=s,l=lat
हितो हित pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
कथम् कथम् pos=i
हि हि pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पाण्डव पाण्डव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
त्यजेयम् त्यज् pos=v,p=1,n=s,l=vidhilin