Original

धृतराष्ट्र उवाच ।एतद्वाक्यं विदुर यत्ते सभायामिह प्रोक्तं पाण्डवान्प्राप्य मां च ।हितं तेषामहितं मामकानामेतत्सर्वं मम नोपैति चेतः ॥ १६ ॥

Segmented

धृतराष्ट्र उवाच एतद् वाक्यम् विदुर यत् ते सभायाम् इह प्रोक्तम् पाण्डवान् प्राप्य माम् च हितम् तेषाम् अहितम् मामकानाम् एतत् सर्वम् मम न उपैति चेतः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतद् एतद् pos=n,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
विदुर विदुर pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
इह इह pos=i
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्राप्य प्राप् pos=vi
माम् मद् pos=n,g=,c=2,n=s
pos=i
हितम् हित pos=a,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अहितम् अहित pos=a,g=n,c=1,n=s
मामकानाम् मामक pos=a,g=m,c=6,n=p
एतत् एतद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
उपैति उपे pos=v,p=3,n=s,l=lat
चेतः चेतस् pos=n,g=n,c=2,n=s