Original

युधिष्ठिरं त्वं परिसान्त्वयस्व राज्ये चैनं स्थापयस्वाभिपूज्य ।त्वया पृष्टः किमहमन्यद्वदेयमेतत्कृत्वा कृतकृत्योऽसि राजन् ॥ १५ ॥

Segmented

युधिष्ठिरम् त्वम् परिसान्त्वयस्व राज्ये च एनम् स्थापयस्व अभिपूज्य त्वया पृष्टः किम् अहम् अन्यद् वदेयम् एतत् कृत्वा कृतकृत्यो ऽसि राजन्

Analysis

Word Lemma Parse
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिसान्त्वयस्व परिसान्त्वय् pos=v,p=2,n=s,l=lot
राज्ये राज्य pos=n,g=n,c=7,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
स्थापयस्व स्थापय् pos=v,p=2,n=s,l=lot
अभिपूज्य अभिपूजय् pos=vi
त्वया त्वद् pos=n,g=,c=3,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
वदेयम् वद् pos=v,p=1,n=s,l=vidhilin
एतत् एतद् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
कृतकृत्यो कृतकृत्य pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s