Original

दुर्योधनः शकुनिः सूतपुत्रः प्रीत्या राजन्पाण्डुपुत्रान्भजन्ताम् ।दुःशासनो याचतु भीमसेनं सभामध्ये द्रुपदस्यात्मजां च ॥ १४ ॥

Segmented

दुर्योधनः शकुनिः सूतपुत्रः प्रीत्या राजन् पाण्डु-पुत्रान् भजन्ताम् दुःशासनो याचतु भीमसेनम् सभ-मध्ये द्रुपदस्य आत्मजाम् च

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
भजन्ताम् भज् pos=v,p=3,n=p,l=lot
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
याचतु याच् pos=v,p=3,n=s,l=lot
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
सभ सभा pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
आत्मजाम् आत्मजा pos=n,g=f,c=2,n=s
pos=i