Original

उक्तं पूर्वं जातमात्रे सुते ते मया यत्ते हितमासीत्तदानीम् ।पुत्रं त्यजेममहितं कुलस्येत्येतद्राजन्न च तत्त्वं चकर्थ ।इदानीं ते हितमुक्तं न चेत्त्वं कर्तासि राजन्परितप्तासि पश्चात् ॥ ११ ॥

Segmented

उक्तम् पूर्वम् जात-मात्रे सुते ते मया यत् ते हितम् आसीत् तदानीम् पुत्रम् त्यज इमम् अहितम् कुलस्य इति एतत् राजन् न च तत् त्वम् चकर्थ इदानीम् ते हितम् उक्तम् न चेत् त्वम् कर्तासि राजन् परितप्तासि पश्चात्

Analysis

Word Lemma Parse
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
जात जन् pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=m,c=7,n=s
सुते सुत pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
हितम् हित pos=a,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तदानीम् तदानीम् pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
इमम् इदम् pos=n,g=m,c=2,n=s
अहितम् अहित pos=a,g=m,c=2,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
इति इति pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
चकर्थ कृ pos=v,p=2,n=s,l=lit
इदानीम् इदानीम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
हितम् हित pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
pos=i
चेत् चेद् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कर्तासि कृ pos=v,p=2,n=s,l=lrt
राजन् राजन् pos=n,g=m,c=8,n=s
परितप्तासि परितप् pos=v,p=2,n=s,l=lrt
पश्चात् पश्चात् pos=i