Original

येषां योद्धा सव्यसाची कृतास्त्रो धनुर्येषां गाण्डिवं लोकसारम् ।येषां भीमो बाहुशाली च योद्धा तेषां लोके किं नु न प्राप्यमस्ति ॥ १० ॥

Segmented

येषाम् योद्धा सव्यसाची कृत-अस्त्रः धनुः येषाम् गाण्डिवम् लोक-सारम् येषाम् भीमो बाहुशाली च योद्धा तेषाम् लोके किम् नु न प्राप्यम् अस्ति

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
योद्धा योद्धृ pos=n,g=m,c=1,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
गाण्डिवम् गाण्डिव pos=n,g=n,c=1,n=s
लोक लोक pos=n,comp=y
सारम् सार pos=n,g=n,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
भीमो भीम pos=n,g=m,c=1,n=s
बाहुशाली बाहुशालिन् pos=n,g=m,c=1,n=s
pos=i
योद्धा योद्धृ pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
लोके लोक pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
pos=i
प्राप्यम् प्राप् pos=va,g=n,c=1,n=s,f=krtya
अस्ति अस् pos=v,p=3,n=s,l=lat