Original

वैशंपायन उवाच ।वनं प्रविष्टेष्वथ पाण्डवेषु प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः ।धर्मात्मानं विदुरमगाधबुद्धिं सुखासीनो वाक्यमुवाच राजा ॥ १ ॥

Segmented

वैशम्पायन उवाच वनम् प्रविष्टेषु अथ पाण्डवेषु प्रज्ञाचक्षुस् तप्यमानो ऽम्बिकेयः धर्म-आत्मानम् विदुरम् अगाध-बुद्धिम् सुख-आसीनः वाक्यम् उवाच राजा

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वनम् वन pos=n,g=n,c=2,n=s
प्रविष्टेषु प्रविश् pos=va,g=m,c=7,n=p,f=part
अथ अथ pos=i
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
प्रज्ञाचक्षुस् प्रज्ञाचक्षुस् pos=n,g=m,c=1,n=s
तप्यमानो तप् pos=va,g=m,c=1,n=s,f=part
ऽम्बिकेयः अम्बिकेय pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
अगाध अगाध pos=a,comp=y
बुद्धिम् बुद्धि pos=n,g=m,c=2,n=s
सुख सुख pos=n,comp=y
आसीनः आस् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s