Original

यस्य प्रभावान्न मया सभामध्ये धनुष्मतः ।नीता लोकममुं सर्वे धार्तराष्ट्राः ससौबलाः ॥ ९ ॥

Segmented

यस्य प्रभावात् न मया सभ-मध्ये धनुष्मतः नीता लोकम् अमुम् सर्वे धार्तराष्ट्राः स सौबलाः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
सभ सभा pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
धनुष्मतः धनुष्मत् pos=a,g=m,c=6,n=s
नीता नी pos=va,g=m,c=1,n=p,f=part
लोकम् लोक pos=n,g=m,c=2,n=s
अमुम् अदस् pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
pos=i
सौबलाः सौबल pos=n,g=m,c=1,n=p