Original

योऽसौ गच्छति तेजस्वी बहून्क्लेशानचिन्तयन् ।भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम् ॥ ७ ॥

Segmented

यो ऽसौ गच्छति तेजस्वी बहून् क्लेशान् अचिन्तयन् भवत्-नियोगात् बीभत्सुस् ततो दुःखतरम् नु किम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
बहून् बहु pos=a,g=m,c=2,n=p
क्लेशान् क्लेश pos=n,g=m,c=2,n=p
अचिन्तयन् अचिन्तयत् pos=a,g=m,c=1,n=s
भवत् भवत् pos=a,comp=y
नियोगात् नियोग pos=n,g=m,c=5,n=s
बीभत्सुस् बीभत्सु pos=a,g=m,c=1,n=s
ततो ततस् pos=i
दुःखतरम् दुःखतर pos=n,g=n,c=1,n=s
नु नु pos=i
किम् pos=n,g=n,c=1,n=s