Original

यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम् ।सात्यकिर्वासुदेवश्च विनश्येयुरसंशयम् ॥ ६ ॥

Segmented

यस्मिन् विनष्टे पाञ्चालाः सह पुत्रैस् तथा वयम् सात्यकिः वासुदेवः च विनश्येयुः असंशयम्

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
विनष्टे विनश् pos=va,g=m,c=7,n=s,f=part
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सह सह pos=i
पुत्रैस् पुत्र pos=n,g=m,c=3,n=p
तथा तथा pos=i
वयम् मद् pos=n,g=,c=1,n=p
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
विनश्येयुः विनश् pos=v,p=3,n=p,l=vidhilin
असंशयम् असंशय pos=n,g=m,c=2,n=s