Original

युधिष्ठिर उवाच ।विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः ।चरितं वदतां श्रेष्ठ तन्ममाख्यातुमर्हसि ॥ ४३ ॥

Segmented

युधिष्ठिर उवाच विस्तरेण अहम् इच्छामि नलस्य सु महात्मनः चरितम् वदताम् श्रेष्ठ तत् मे आख्यातुम् अर्हसि

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
नलस्य नल pos=n,g=m,c=6,n=s
सु सु pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
चरितम् चरित pos=n,g=n,c=2,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आख्यातुम् आख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat