Original

भवान्हि संवृतो वीरैर्भ्रातृभिर्देवसंमितैः ।ब्रह्मकल्पैर्द्विजाग्र्यैश्च तस्मान्नार्हसि शोचितुम् ॥ ४२ ॥

Segmented

भवान् हि संवृतो वीरैः भ्रातृभिः देव-संमितैः ब्रह्म-कल्पैः द्विज-अग्र्यैः च तस्मात् न अर्हसि शोचितुम्

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
हि हि pos=i
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
वीरैः वीर pos=n,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
देव देव pos=n,comp=y
संमितैः संमा pos=va,g=m,c=3,n=p,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
कल्पैः कल्प pos=n,g=m,c=3,n=p
द्विज द्विज pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=3,n=p
pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
शोचितुम् शुच् pos=vi