Original

न तस्याश्वो न च रथो न भ्राता न च बान्धवाः ।वने निवसतो राजञ्शिष्यन्ते स्म कदाचन ॥ ४१ ॥

Segmented

न तस्य अश्वः न च रथो न भ्राता न च बान्धवाः वने निवसतो राजन् शिष्यन्ते स्म कदाचन

Analysis

Word Lemma Parse
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अश्वः अश्व pos=n,g=m,c=1,n=s
pos=i
pos=i
रथो रथ pos=n,g=m,c=1,n=s
pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
pos=i
pos=i
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
वने वन pos=n,g=n,c=7,n=s
निवसतो निवस् pos=va,g=m,c=6,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
शिष्यन्ते शिष् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
कदाचन कदाचन pos=i