Original

स निकृत्या जितो राजा पुष्करेणेति नः श्रुतम् ।वनवासमदुःखार्हो भार्यया न्यवसत्सह ॥ ४० ॥

Segmented

स निकृत्या जितो राजा पुष्करेण इति नः श्रुतम् वन-वासम् अदुःख-अर्हः भार्यया न्यवसत् सह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निकृत्या निकृति pos=n,g=f,c=3,n=s
जितो जि pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
पुष्करेण पुष्कर pos=n,g=m,c=3,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
वन वन pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
अदुःख अदुःख pos=a,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
भार्यया भार्या pos=n,g=f,c=3,n=s
न्यवसत् निवस् pos=v,p=3,n=s,l=lan
सह सह pos=i