Original

तद्वियोगाद्धि तान्सर्वाञ्शोकः समभिपुप्लुवे ।धनंजयवियोगाच्च राज्यनाशाच्च दुःखिताः ॥ ४ ॥

Segmented

तद्-वियोगात् हि तान् सर्वान् शोकः समभिपुप्लुवे धनञ्जय-वियोगात् च राज्य-नाशात् च दुःखिताः

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
वियोगात् वियोग pos=n,g=m,c=5,n=s
हि हि pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
शोकः शोक pos=n,g=m,c=1,n=s
समभिपुप्लुवे समभिप्लु pos=v,p=3,n=s,l=lit
धनञ्जय धनंजय pos=n,comp=y
वियोगात् वियोग pos=n,g=m,c=5,n=s
pos=i
राज्य राज्य pos=n,comp=y
नाशात् नाश pos=n,g=m,c=5,n=s
pos=i
दुःखिताः दुःखित pos=a,g=m,c=1,n=p