Original

निषधेषु महीपालो वीरसेन इति स्म ह ।तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्थदर्शिवान् ॥ ३९ ॥

Segmented

निषधेषु महीपालो वीरसेन इति स्म ह तस्य पुत्रो ऽभवन् नाम्ना नलो धर्म-अर्थ-दर्शिवत्

Analysis

Word Lemma Parse
निषधेषु निषध pos=n,g=m,c=7,n=p
महीपालो महीपाल pos=n,g=m,c=1,n=s
वीरसेन वीरसेन pos=n,g=m,c=1,n=s
इति इति pos=i
स्म स्म pos=i
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभवन् भू pos=v,p=3,n=s,l=lan
नाम्ना नामन् pos=n,g=n,c=3,n=s
नलो नल pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शिवत् दर्शिवत् pos=a,g=m,c=1,n=s