Original

बृहदश्व उवाच ।शृणु राजन्नवहितः सह भ्रातृभिरच्युत ।यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते ॥ ३८ ॥

Segmented

बृहदश्व उवाच शृणु राजन्न् अवहितः सह भ्रातृभिः अच्युत यस् त्वत्तो दुःखिततरो राजा आसीत् पृथिवीपते

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन्न् राजन् pos=n,g=m,c=8,n=s
अवहितः अवहित pos=a,g=m,c=1,n=s
सह सह pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
अच्युत अच्युत pos=a,g=m,c=8,n=s
यस् यद् pos=n,g=m,c=1,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
दुःखिततरो दुःखिततर pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s