Original

अत्र ते कथयिष्यामि यदि शुश्रूषसेऽनघ ।यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते ॥ ३६ ॥

Segmented

अत्र ते कथयिष्यामि यदि शुश्रूषसे ऽनघ यस् त्वत्तो दुःखिततरो राजा आसीत् पृथिवीपते

Analysis

Word Lemma Parse
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=4,n=s
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
यदि यदि pos=i
शुश्रूषसे शुश्रूष् pos=v,p=2,n=s,l=lat
ऽनघ अनघ pos=a,g=m,c=8,n=s
यस् यद् pos=n,g=m,c=1,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
दुःखिततरो दुःखिततर pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s