Original

बृहदश्व उवाच ।यद्ब्रवीषि महाराज न मत्तो विद्यते क्वचित् ।अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव ॥ ३५ ॥

Segmented

बृहदश्व उवाच यद् ब्रवीषि महा-राज न मत्तो विद्यते क्वचित् अल्पभाग्यतरः कश्चित् पुमान् अस्ति इति पाण्डव

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=2,n=s
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
pos=i
मत्तो मद् pos=n,g=m,c=5,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i
अल्पभाग्यतरः अल्पभाग्यतर pos=a,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s