Original

अस्ति राजा मया कश्चिदल्पभाग्यतरो भुवि ।भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् ।न मत्तो दुःखिततरः पुमानस्तीति मे मतिः ॥ ३४ ॥

Segmented

अस्ति राजा मया कश्चिद् अल्पभाग्यतरो भुवि भवता दृष्ट-पूर्वः वा श्रुत-पूर्वः ऽपि वा भवेत् न मत्तो दुःखिततरः पुमान् अस्ति इति मे मतिः

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अल्पभाग्यतरो अल्पभाग्यतर pos=a,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
भवता भवत् pos=a,g=m,c=3,n=s
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
वा वा pos=i
श्रुत श्रु pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
मत्तो मद् pos=n,g=m,c=5,n=s
दुःखिततरः दुःखिततर pos=a,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s