Original

अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः ।भार्या च मे सभां नीता प्राणेभ्योऽपि गरीयसी ॥ ३३ ॥

Segmented

अन् अक्ष-ज्ञस्य हि सतो निकृत्या पाप-निश्चयैः भार्या च मे सभाम् नीता प्राणेभ्यो ऽपि गरीयसी

Analysis

Word Lemma Parse
अन् अन् pos=i
अक्ष अक्ष pos=n,comp=y
ज्ञस्य ज्ञ pos=a,g=m,c=6,n=s
हि हि pos=i
सतो अस् pos=va,g=m,c=6,n=s,f=part
निकृत्या निकृति pos=n,g=f,c=3,n=s
पाप पाप pos=a,comp=y
निश्चयैः निश्चय pos=n,g=m,c=3,n=p
भार्या भार्या pos=n,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
नीता नी pos=va,g=f,c=1,n=s,f=part
प्राणेभ्यो प्राण pos=n,g=m,c=5,n=p
ऽपि अपि pos=i
गरीयसी गरीयस् pos=a,g=f,c=1,n=s