Original

अक्षद्यूतेन भगवन्धनं राज्यं च मे हृतम् ।आहूय निकृतिप्रज्ञैः कितवैरक्षकोविदैः ॥ ३२ ॥

Segmented

अक्ष-द्यूतेन भगवन् धनम् राज्यम् च मे हृतम् आहूय निकृति-प्रज्ञैः कितवैः अक्ष-कोविदैः

Analysis

Word Lemma Parse
अक्ष अक्ष pos=n,comp=y
द्यूतेन द्यूत pos=n,g=n,c=3,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
धनम् धन pos=n,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
आहूय आह्वा pos=vi
निकृति निकृति pos=n,comp=y
प्रज्ञैः प्रज्ञ pos=a,g=m,c=3,n=p
कितवैः कितव pos=n,g=m,c=3,n=p
अक्ष अक्ष pos=n,comp=y
कोविदैः कोविद pos=a,g=m,c=3,n=p