Original

आश्वस्तं चैनमासीनमुपासीनो युधिष्ठिरः ।अभिप्रेक्ष्य महाबाहुः कृपणं बह्वभाषत ॥ ३१ ॥

Segmented

आश्वस्तम् च एनम् आसीनम् उपासीनो युधिष्ठिरः अभिप्रेक्ष्य महा-बाहुः कृपणम् बहु अभाषत

Analysis

Word Lemma Parse
आश्वस्तम् आश्वस् pos=va,g=m,c=2,n=s,f=part
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
उपासीनो उपास् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
कृपणम् कृपण pos=a,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan