Original

तमभिप्रेक्ष्य धर्मात्मा संप्राप्तं धर्मचारिणम् ।शास्त्रवन्मधुपर्केण पूजयामास धर्मराट् ॥ ३० ॥

Segmented

तम् अभिप्रेक्ष्य धर्म-आत्मा सम्प्राप्तम् धर्म-चारिणम् शास्त्र-वत् मधुपर्केण पूजयामास धर्म-राज्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सम्प्राप्तम् सम्प्राप् pos=va,g=m,c=2,n=s,f=part
धर्म धर्म pos=n,comp=y
चारिणम् चारिन् pos=a,g=m,c=2,n=s
शास्त्र शास्त्र pos=n,comp=y
वत् वत् pos=i
मधुपर्केण मधुपर्क pos=n,g=m,c=3,n=s
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s