Original

ततः कदाचिदेकान्ते विविक्त इव शाद्वले ।दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया ।धनंजयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः ॥ ३ ॥

Segmented

ततः कदाचिद् एकान्ते विविक्त इव शाद्वले दुःख-आर्ताः भरत-श्रेष्ठाः निषेदुः सह कृष्णया धनंजयम् शोचमानाः स अश्रु-कण्ठाः सु दुःखिताः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचिद् कदाचिद् pos=i
एकान्ते एकान्त pos=a,g=m,c=7,n=s
विविक्त विविक्त pos=a,g=m,c=7,n=s
इव इव pos=i
शाद्वले शाद्वल pos=n,g=m,c=7,n=s
दुःख दुःख pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
भरत भरत pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
निषेदुः निषद् pos=v,p=3,n=p,l=lit
सह सह pos=i
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
शोचमानाः शुच् pos=va,g=m,c=1,n=p,f=part
pos=i
अश्रु अश्रु pos=n,comp=y
कण्ठाः कण्ठ pos=n,g=m,c=1,n=p
सु सु pos=i
दुःखिताः दुःखित pos=a,g=m,c=1,n=p