Original

यच्च मा भाषसे पार्थ प्राप्तः काल इति प्रभो ।अनृतं नोत्सहे वक्तुं न ह्येतन्मयि विद्यते ॥ २७ ॥

Segmented

यत् च मा भाषसे पार्थ प्राप्तः काल इति प्रभो अनृतम् न उत्सहे वक्तुम् न हि एतत् मयि विद्यते

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
pos=i
मा मद् pos=n,g=,c=2,n=s
भाषसे भाष् pos=v,p=2,n=s,l=lat
पार्थ पार्थ pos=n,g=m,c=8,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
काल काल pos=n,g=m,c=1,n=s
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
अनृतम् अनृत pos=n,g=n,c=2,n=s
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
वक्तुम् वच् pos=vi
pos=i
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat