Original

यदि वेदाः प्रमाणं ते दिवसादूर्ध्वमच्युत ।त्रयोदश समाः कालो ज्ञायतां परिनिष्ठितः ॥ २३ ॥

Segmented

यदि वेदाः प्रमाणम् ते दिवसाद् ऊर्ध्वम् अच्युत त्रयोदश समाः कालो ज्ञायताम् परिनिष्ठितः

Analysis

Word Lemma Parse
यदि यदि pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
दिवसाद् दिवस pos=n,g=m,c=5,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
अच्युत अच्युत pos=n,g=m,c=8,n=s
त्रयोदश त्रयोदशन् pos=a,g=n,c=1,n=s
समाः समा pos=n,g=f,c=1,n=p
कालो काल pos=n,g=m,c=1,n=s
ज्ञायताम् ज्ञा pos=v,p=3,n=s,l=lot
परिनिष्ठितः परिनिष्ठा pos=va,g=m,c=1,n=s,f=part