Original

तथैव वेदवचनं श्रूयते नित्यदा विभो ।संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः ॥ २२ ॥

Segmented

तथा एव वेद-वचनम् श्रूयते नित्यदा विभो संवत्सरो महा-राज पूर्णो भवति कृच्छ्रतः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
वेद वेद pos=n,comp=y
वचनम् वचन pos=n,g=n,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
नित्यदा नित्यदा pos=i
विभो विभु pos=a,g=m,c=8,n=s
संवत्सरो संवत्सर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पूर्णो पूर्ण pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
कृच्छ्रतः कृच्छ्रतस् pos=i