Original

तथा भारत धर्मेषु धर्मज्ञैरिह दृश्यते ।अहोरात्रं महाराज तुल्यं संवत्सरेण हि ॥ २१ ॥

Segmented

तथा भारत धर्मेषु धर्म-ज्ञैः इह दृश्यते अहोरात्रम् महा-राज तुल्यम् संवत्सरेण हि

Analysis

Word Lemma Parse
तथा तथा pos=i
भारत भारत pos=n,g=m,c=8,n=s
धर्मेषु धर्म pos=n,g=m,c=7,n=p
धर्म धर्म pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
इह इह pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
अहोरात्रम् अहोरात्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
संवत्सरेण संवत्सर pos=n,g=m,c=3,n=s
हि हि pos=i