Original

निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः ।न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते ॥ २० ॥

Segmented

निकृत्या निकृति-प्रज्ञाः हन्तव्या इति निश्चयः न हि नैकृतिकम् हत्वा निकृत्या पापम् उच्यते

Analysis

Word Lemma Parse
निकृत्या निकृति pos=n,g=f,c=3,n=s
निकृति निकृति pos=n,comp=y
प्रज्ञाः प्रज्ञा pos=n,g=m,c=1,n=p
हन्तव्या हन् pos=va,g=m,c=1,n=p,f=krtya
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
नैकृतिकम् नैकृतिक pos=a,g=m,c=2,n=s
हत्वा हन् pos=vi
निकृत्या निकृत्या pos=n,g=f,c=1,n=s
पापम् पाप pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat