Original

वैशंपायन उवाच ।अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि ।न्यवसन्कृष्णया सार्धं काम्यके पुरुषर्षभाः ॥ २ ॥

Segmented

वैशम्पायन उवाच अस्त्र-हेतोः गते पार्थे शक्र-लोकम् महात्मनि न्यवसन् कृष्णया सार्धम् काम्यके पुरुष-ऋषभाः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्त्र अस्त्र pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
पार्थे पार्थ pos=n,g=m,c=7,n=s
शक्र शक्र pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
महात्मनि महात्मन् pos=a,g=m,c=7,n=s
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
काम्यके काम्यक pos=n,g=m,c=7,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p